सुबन्तावली ?गुरुदेवस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमागुरुदेवस्वामी गुरुदेवस्वामिनौ गुरुदेवस्वामिनः
सम्बोधनम्गुरुदेवस्वामिन् गुरुदेवस्वामिनौ गुरुदेवस्वामिनः
द्वितीयागुरुदेवस्वामिनम् गुरुदेवस्वामिनौ गुरुदेवस्वामिनः
तृतीयागुरुदेवस्वामिना गुरुदेवस्वामिभ्याम् गुरुदेवस्वामिभिः
चतुर्थीगुरुदेवस्वामिने गुरुदेवस्वामिभ्याम् गुरुदेवस्वामिभ्यः
पञ्चमीगुरुदेवस्वामिनः गुरुदेवस्वामिभ्याम् गुरुदेवस्वामिभ्यः
षष्ठीगुरुदेवस्वामिनः गुरुदेवस्वामिनोः गुरुदेवस्वामिनाम्
सप्तमीगुरुदेवस्वामिनि गुरुदेवस्वामिनोः गुरुदेवस्वामिषु

समास गुरुदेवस्वामि

अव्यय ॰गुरुदेवस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria