Declension table of ?guptyadhikṛta

Deva

MasculineSingularDualPlural
Nominativeguptyadhikṛtaḥ guptyadhikṛtau guptyadhikṛtāḥ
Vocativeguptyadhikṛta guptyadhikṛtau guptyadhikṛtāḥ
Accusativeguptyadhikṛtam guptyadhikṛtau guptyadhikṛtān
Instrumentalguptyadhikṛtena guptyadhikṛtābhyām guptyadhikṛtaiḥ guptyadhikṛtebhiḥ
Dativeguptyadhikṛtāya guptyadhikṛtābhyām guptyadhikṛtebhyaḥ
Ablativeguptyadhikṛtāt guptyadhikṛtābhyām guptyadhikṛtebhyaḥ
Genitiveguptyadhikṛtasya guptyadhikṛtayoḥ guptyadhikṛtānām
Locativeguptyadhikṛte guptyadhikṛtayoḥ guptyadhikṛteṣu

Compound guptyadhikṛta -

Adverb -guptyadhikṛtam -guptyadhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria