सुबन्तावली ?गुप्त्यधिकृत

Roma

पुमान्एकद्विबहु
प्रथमागुप्त्यधिकृतः गुप्त्यधिकृतौ गुप्त्यधिकृताः
सम्बोधनम्गुप्त्यधिकृत गुप्त्यधिकृतौ गुप्त्यधिकृताः
द्वितीयागुप्त्यधिकृतम् गुप्त्यधिकृतौ गुप्त्यधिकृतान्
तृतीयागुप्त्यधिकृतेन गुप्त्यधिकृताभ्याम् गुप्त्यधिकृतैः गुप्त्यधिकृतेभिः
चतुर्थीगुप्त्यधिकृताय गुप्त्यधिकृताभ्याम् गुप्त्यधिकृतेभ्यः
पञ्चमीगुप्त्यधिकृतात् गुप्त्यधिकृताभ्याम् गुप्त्यधिकृतेभ्यः
षष्ठीगुप्त्यधिकृतस्य गुप्त्यधिकृतयोः गुप्त्यधिकृतानाम्
सप्तमीगुप्त्यधिकृते गुप्त्यधिकृतयोः गुप्त्यधिकृतेषु

समास गुप्त्यधिकृत

अव्यय ॰गुप्त्यधिकृतम् ॰गुप्त्यधिकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria