Declension table of ?guhahatā

Deva

FeminineSingularDualPlural
Nominativeguhahatā guhahate guhahatāḥ
Vocativeguhahate guhahate guhahatāḥ
Accusativeguhahatām guhahate guhahatāḥ
Instrumentalguhahatayā guhahatābhyām guhahatābhiḥ
Dativeguhahatāyai guhahatābhyām guhahatābhyaḥ
Ablativeguhahatāyāḥ guhahatābhyām guhahatābhyaḥ
Genitiveguhahatāyāḥ guhahatayoḥ guhahatānām
Locativeguhahatāyām guhahatayoḥ guhahatāsu

Adverb -guhahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria