सुबन्तावली ?गुहहता

Roma

स्त्रीएकद्विबहु
प्रथमागुहहता गुहहते गुहहताः
सम्बोधनम्गुहहते गुहहते गुहहताः
द्वितीयागुहहताम् गुहहते गुहहताः
तृतीयागुहहतया गुहहताभ्याम् गुहहताभिः
चतुर्थीगुहहतायै गुहहताभ्याम् गुहहताभ्यः
पञ्चमीगुहहतायाः गुहहताभ्याम् गुहहताभ्यः
षष्ठीगुहहतायाः गुहहतयोः गुहहतानाम्
सप्तमीगुहहतायाम् गुहहतयोः गुहहतासु

अव्यय ॰गुहहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria