Declension table of govardhana

Deva

MasculineSingularDualPlural
Nominativegovardhanaḥ govardhanau govardhanāḥ
Vocativegovardhana govardhanau govardhanāḥ
Accusativegovardhanam govardhanau govardhanān
Instrumentalgovardhanena govardhanābhyām govardhanaiḥ govardhanebhiḥ
Dativegovardhanāya govardhanābhyām govardhanebhyaḥ
Ablativegovardhanāt govardhanābhyām govardhanebhyaḥ
Genitivegovardhanasya govardhanayoḥ govardhanānām
Locativegovardhane govardhanayoḥ govardhaneṣu

Compound govardhana -

Adverb -govardhanam -govardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria