Declension table of gotama

Deva

MasculineSingularDualPlural
Nominativegotamaḥ gotamau gotamāḥ
Vocativegotama gotamau gotamāḥ
Accusativegotamam gotamau gotamān
Instrumentalgotamena gotamābhyām gotamaiḥ gotamebhiḥ
Dativegotamāya gotamābhyām gotamebhyaḥ
Ablativegotamāt gotamābhyām gotamebhyaḥ
Genitivegotamasya gotamayoḥ gotamānām
Locativegotame gotamayoḥ gotameṣu

Compound gotama -

Adverb -gotamam -gotamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria