Declension table of gorakṣanātha

Deva

MasculineSingularDualPlural
Nominativegorakṣanāthaḥ gorakṣanāthau gorakṣanāthāḥ
Vocativegorakṣanātha gorakṣanāthau gorakṣanāthāḥ
Accusativegorakṣanātham gorakṣanāthau gorakṣanāthān
Instrumentalgorakṣanāthena gorakṣanāthābhyām gorakṣanāthaiḥ gorakṣanāthebhiḥ
Dativegorakṣanāthāya gorakṣanāthābhyām gorakṣanāthebhyaḥ
Ablativegorakṣanāthāt gorakṣanāthābhyām gorakṣanāthebhyaḥ
Genitivegorakṣanāthasya gorakṣanāthayoḥ gorakṣanāthānām
Locativegorakṣanāthe gorakṣanāthayoḥ gorakṣanātheṣu

Compound gorakṣanātha -

Adverb -gorakṣanātham -gorakṣanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria