Declension table of gopavana

Deva

MasculineSingularDualPlural
Nominativegopavanaḥ gopavanau gopavanāḥ
Vocativegopavana gopavanau gopavanāḥ
Accusativegopavanam gopavanau gopavanān
Instrumentalgopavanena gopavanābhyām gopavanaiḥ gopavanebhiḥ
Dativegopavanāya gopavanābhyām gopavanebhyaḥ
Ablativegopavanāt gopavanābhyām gopavanebhyaḥ
Genitivegopavanasya gopavanayoḥ gopavanānām
Locativegopavane gopavanayoḥ gopavaneṣu

Compound gopavana -

Adverb -gopavanam -gopavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria