Declension table of ?gopathabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativegopathabrāhmaṇam gopathabrāhmaṇe gopathabrāhmaṇāni
Vocativegopathabrāhmaṇa gopathabrāhmaṇe gopathabrāhmaṇāni
Accusativegopathabrāhmaṇam gopathabrāhmaṇe gopathabrāhmaṇāni
Instrumentalgopathabrāhmaṇena gopathabrāhmaṇābhyām gopathabrāhmaṇaiḥ
Dativegopathabrāhmaṇāya gopathabrāhmaṇābhyām gopathabrāhmaṇebhyaḥ
Ablativegopathabrāhmaṇāt gopathabrāhmaṇābhyām gopathabrāhmaṇebhyaḥ
Genitivegopathabrāhmaṇasya gopathabrāhmaṇayoḥ gopathabrāhmaṇānām
Locativegopathabrāhmaṇe gopathabrāhmaṇayoḥ gopathabrāhmaṇeṣu

Compound gopathabrāhmaṇa -

Adverb -gopathabrāhmaṇam -gopathabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria