सुबन्तावली ?गोपथब्राह्मण

Roma

नपुंसकम्एकद्विबहु
प्रथमागोपथब्राह्मणम् गोपथब्राह्मणे गोपथब्राह्मणानि
सम्बोधनम्गोपथब्राह्मण गोपथब्राह्मणे गोपथब्राह्मणानि
द्वितीयागोपथब्राह्मणम् गोपथब्राह्मणे गोपथब्राह्मणानि
तृतीयागोपथब्राह्मणेन गोपथब्राह्मणाभ्याम् गोपथब्राह्मणैः
चतुर्थीगोपथब्राह्मणाय गोपथब्राह्मणाभ्याम् गोपथब्राह्मणेभ्यः
पञ्चमीगोपथब्राह्मणात् गोपथब्राह्मणाभ्याम् गोपथब्राह्मणेभ्यः
षष्ठीगोपथब्राह्मणस्य गोपथब्राह्मणयोः गोपथब्राह्मणानाम्
सप्तमीगोपथब्राह्मणे गोपथब्राह्मणयोः गोपथब्राह्मणेषु

समास गोपथब्राह्मण

अव्यय ॰गोपथब्राह्मणम् ॰गोपथब्राह्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria