Declension table of gonarda

Deva

MasculineSingularDualPlural
Nominativegonardaḥ gonardau gonardāḥ
Vocativegonarda gonardau gonardāḥ
Accusativegonardam gonardau gonardān
Instrumentalgonardena gonardābhyām gonardaiḥ gonardebhiḥ
Dativegonardāya gonardābhyām gonardebhyaḥ
Ablativegonardāt gonardābhyām gonardebhyaḥ
Genitivegonardasya gonardayoḥ gonardānām
Locativegonarde gonardayoḥ gonardeṣu

Compound gonarda -

Adverb -gonardam -gonardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria