Declension table of gojāta

Deva

MasculineSingularDualPlural
Nominativegojātaḥ gojātau gojātāḥ
Vocativegojāta gojātau gojātāḥ
Accusativegojātam gojātau gojātān
Instrumentalgojātena gojātābhyām gojātaiḥ gojātebhiḥ
Dativegojātāya gojātābhyām gojātebhyaḥ
Ablativegojātāt gojātābhyām gojātebhyaḥ
Genitivegojātasya gojātayoḥ gojātānām
Locativegojāte gojātayoḥ gojāteṣu

Compound gojāta -

Adverb -gojātam -gojātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria