Declension table of godhūma

Deva

MasculineSingularDualPlural
Nominativegodhūmaḥ godhūmau godhūmāḥ
Vocativegodhūma godhūmau godhūmāḥ
Accusativegodhūmam godhūmau godhūmān
Instrumentalgodhūmena godhūmābhyām godhūmaiḥ godhūmebhiḥ
Dativegodhūmāya godhūmābhyām godhūmebhyaḥ
Ablativegodhūmāt godhūmābhyām godhūmebhyaḥ
Genitivegodhūmasya godhūmayoḥ godhūmānām
Locativegodhūme godhūmayoḥ godhūmeṣu

Compound godhūma -

Adverb -godhūmam -godhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria