Declension table of gobrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativegobrāhmaṇam gobrāhmaṇe gobrāhmaṇāni
Vocativegobrāhmaṇa gobrāhmaṇe gobrāhmaṇāni
Accusativegobrāhmaṇam gobrāhmaṇe gobrāhmaṇāni
Instrumentalgobrāhmaṇena gobrāhmaṇābhyām gobrāhmaṇaiḥ
Dativegobrāhmaṇāya gobrāhmaṇābhyām gobrāhmaṇebhyaḥ
Ablativegobrāhmaṇāt gobrāhmaṇābhyām gobrāhmaṇebhyaḥ
Genitivegobrāhmaṇasya gobrāhmaṇayoḥ gobrāhmaṇānām
Locativegobrāhmaṇe gobrāhmaṇayoḥ gobrāhmaṇeṣu

Compound gobrāhmaṇa -

Adverb -gobrāhmaṇam -gobrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria