Declension table of ?goṣṭhacara

Deva

MasculineSingularDualPlural
Nominativegoṣṭhacaraḥ goṣṭhacarau goṣṭhacarāḥ
Vocativegoṣṭhacara goṣṭhacarau goṣṭhacarāḥ
Accusativegoṣṭhacaram goṣṭhacarau goṣṭhacarān
Instrumentalgoṣṭhacareṇa goṣṭhacarābhyām goṣṭhacaraiḥ goṣṭhacarebhiḥ
Dativegoṣṭhacarāya goṣṭhacarābhyām goṣṭhacarebhyaḥ
Ablativegoṣṭhacarāt goṣṭhacarābhyām goṣṭhacarebhyaḥ
Genitivegoṣṭhacarasya goṣṭhacarayoḥ goṣṭhacarāṇām
Locativegoṣṭhacare goṣṭhacarayoḥ goṣṭhacareṣu

Compound goṣṭhacara -

Adverb -goṣṭhacaram -goṣṭhacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria