सुबन्तावली ?गोष्ठचर

Roma

पुमान्एकद्विबहु
प्रथमागोष्ठचरः गोष्ठचरौ गोष्ठचराः
सम्बोधनम्गोष्ठचर गोष्ठचरौ गोष्ठचराः
द्वितीयागोष्ठचरम् गोष्ठचरौ गोष्ठचरान्
तृतीयागोष्ठचरेण गोष्ठचराभ्याम् गोष्ठचरैः गोष्ठचरेभिः
चतुर्थीगोष्ठचराय गोष्ठचराभ्याम् गोष्ठचरेभ्यः
पञ्चमीगोष्ठचरात् गोष्ठचराभ्याम् गोष्ठचरेभ्यः
षष्ठीगोष्ठचरस्य गोष्ठचरयोः गोष्ठचराणाम्
सप्तमीगोष्ठचरे गोष्ठचरयोः गोष्ठचरेषु

समास गोष्ठचर

अव्यय ॰गोष्ठचरम् ॰गोष्ठचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria