Declension table of goṣṭha

Deva

NeuterSingularDualPlural
Nominativegoṣṭham goṣṭhe goṣṭhāni
Vocativegoṣṭha goṣṭhe goṣṭhāni
Accusativegoṣṭham goṣṭhe goṣṭhāni
Instrumentalgoṣṭhena goṣṭhābhyām goṣṭhaiḥ
Dativegoṣṭhāya goṣṭhābhyām goṣṭhebhyaḥ
Ablativegoṣṭhāt goṣṭhābhyām goṣṭhebhyaḥ
Genitivegoṣṭhasya goṣṭhayoḥ goṣṭhānām
Locativegoṣṭhe goṣṭhayoḥ goṣṭheṣu

Compound goṣṭha -

Adverb -goṣṭham -goṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria