Declension table of ?girisutākānta

Deva

MasculineSingularDualPlural
Nominativegirisutākāntaḥ girisutākāntau girisutākāntāḥ
Vocativegirisutākānta girisutākāntau girisutākāntāḥ
Accusativegirisutākāntam girisutākāntau girisutākāntān
Instrumentalgirisutākāntena girisutākāntābhyām girisutākāntaiḥ girisutākāntebhiḥ
Dativegirisutākāntāya girisutākāntābhyām girisutākāntebhyaḥ
Ablativegirisutākāntāt girisutākāntābhyām girisutākāntebhyaḥ
Genitivegirisutākāntasya girisutākāntayoḥ girisutākāntānām
Locativegirisutākānte girisutākāntayoḥ girisutākānteṣu

Compound girisutākānta -

Adverb -girisutākāntam -girisutākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria