सुबन्तावली ?गिरिसुताकान्त

Roma

पुमान्एकद्विबहु
प्रथमागिरिसुताकान्तः गिरिसुताकान्तौ गिरिसुताकान्ताः
सम्बोधनम्गिरिसुताकान्त गिरिसुताकान्तौ गिरिसुताकान्ताः
द्वितीयागिरिसुताकान्तम् गिरिसुताकान्तौ गिरिसुताकान्तान्
तृतीयागिरिसुताकान्तेन गिरिसुताकान्ताभ्याम् गिरिसुताकान्तैः गिरिसुताकान्तेभिः
चतुर्थीगिरिसुताकान्ताय गिरिसुताकान्ताभ्याम् गिरिसुताकान्तेभ्यः
पञ्चमीगिरिसुताकान्तात् गिरिसुताकान्ताभ्याम् गिरिसुताकान्तेभ्यः
षष्ठीगिरिसुताकान्तस्य गिरिसुताकान्तयोः गिरिसुताकान्तानाम्
सप्तमीगिरिसुताकान्ते गिरिसुताकान्तयोः गिरिसुताकान्तेषु

समास गिरिसुताकान्त

अव्यय ॰गिरिसुताकान्तम् ॰गिरिसुताकान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria