Declension table of ?ghurughurāghoṣa

Deva

MasculineSingularDualPlural
Nominativeghurughurāghoṣaḥ ghurughurāghoṣau ghurughurāghoṣāḥ
Vocativeghurughurāghoṣa ghurughurāghoṣau ghurughurāghoṣāḥ
Accusativeghurughurāghoṣam ghurughurāghoṣau ghurughurāghoṣān
Instrumentalghurughurāghoṣeṇa ghurughurāghoṣābhyām ghurughurāghoṣaiḥ ghurughurāghoṣebhiḥ
Dativeghurughurāghoṣāya ghurughurāghoṣābhyām ghurughurāghoṣebhyaḥ
Ablativeghurughurāghoṣāt ghurughurāghoṣābhyām ghurughurāghoṣebhyaḥ
Genitiveghurughurāghoṣasya ghurughurāghoṣayoḥ ghurughurāghoṣāṇām
Locativeghurughurāghoṣe ghurughurāghoṣayoḥ ghurughurāghoṣeṣu

Compound ghurughurāghoṣa -

Adverb -ghurughurāghoṣam -ghurughurāghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria