सुबन्तावली ?घुरुघुराघोष

Roma

पुमान्एकद्विबहु
प्रथमाघुरुघुराघोषः घुरुघुराघोषौ घुरुघुराघोषाः
सम्बोधनम्घुरुघुराघोष घुरुघुराघोषौ घुरुघुराघोषाः
द्वितीयाघुरुघुराघोषम् घुरुघुराघोषौ घुरुघुराघोषान्
तृतीयाघुरुघुराघोषेण घुरुघुराघोषाभ्याम् घुरुघुराघोषैः घुरुघुराघोषेभिः
चतुर्थीघुरुघुराघोषाय घुरुघुराघोषाभ्याम् घुरुघुराघोषेभ्यः
पञ्चमीघुरुघुराघोषात् घुरुघुराघोषाभ्याम् घुरुघुराघोषेभ्यः
षष्ठीघुरुघुराघोषस्य घुरुघुराघोषयोः घुरुघुराघोषाणाम्
सप्तमीघुरुघुराघोषे घुरुघुराघोषयोः घुरुघुराघोषेषु

समास घुरुघुराघोष

अव्यय ॰घुरुघुराघोषम् ॰घुरुघुराघोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria