Declension table of ?ghorasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativeghorasaṃsparśaḥ ghorasaṃsparśau ghorasaṃsparśāḥ
Vocativeghorasaṃsparśa ghorasaṃsparśau ghorasaṃsparśāḥ
Accusativeghorasaṃsparśam ghorasaṃsparśau ghorasaṃsparśān
Instrumentalghorasaṃsparśena ghorasaṃsparśābhyām ghorasaṃsparśaiḥ ghorasaṃsparśebhiḥ
Dativeghorasaṃsparśāya ghorasaṃsparśābhyām ghorasaṃsparśebhyaḥ
Ablativeghorasaṃsparśāt ghorasaṃsparśābhyām ghorasaṃsparśebhyaḥ
Genitiveghorasaṃsparśasya ghorasaṃsparśayoḥ ghorasaṃsparśānām
Locativeghorasaṃsparśe ghorasaṃsparśayoḥ ghorasaṃsparśeṣu

Compound ghorasaṃsparśa -

Adverb -ghorasaṃsparśam -ghorasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria