सुबन्तावली ?घोरसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमाघोरसंस्पर्शः घोरसंस्पर्शौ घोरसंस्पर्शाः
सम्बोधनम्घोरसंस्पर्श घोरसंस्पर्शौ घोरसंस्पर्शाः
द्वितीयाघोरसंस्पर्शम् घोरसंस्पर्शौ घोरसंस्पर्शान्
तृतीयाघोरसंस्पर्शेन घोरसंस्पर्शाभ्याम् घोरसंस्पर्शैः घोरसंस्पर्शेभिः
चतुर्थीघोरसंस्पर्शाय घोरसंस्पर्शाभ्याम् घोरसंस्पर्शेभ्यः
पञ्चमीघोरसंस्पर्शात् घोरसंस्पर्शाभ्याम् घोरसंस्पर्शेभ्यः
षष्ठीघोरसंस्पर्शस्य घोरसंस्पर्शयोः घोरसंस्पर्शानाम्
सप्तमीघोरसंस्पर्शे घोरसंस्पर्शयोः घोरसंस्पर्शेषु

समास घोरसंस्पर्श

अव्यय ॰घोरसंस्पर्शम् ॰घोरसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria