Declension table of ?ghoṣavasu

Deva

MasculineSingularDualPlural
Nominativeghoṣavasuḥ ghoṣavasū ghoṣavasavaḥ
Vocativeghoṣavaso ghoṣavasū ghoṣavasavaḥ
Accusativeghoṣavasum ghoṣavasū ghoṣavasūn
Instrumentalghoṣavasunā ghoṣavasubhyām ghoṣavasubhiḥ
Dativeghoṣavasave ghoṣavasubhyām ghoṣavasubhyaḥ
Ablativeghoṣavasoḥ ghoṣavasubhyām ghoṣavasubhyaḥ
Genitiveghoṣavasoḥ ghoṣavasvoḥ ghoṣavasūnām
Locativeghoṣavasau ghoṣavasvoḥ ghoṣavasuṣu

Compound ghoṣavasu -

Adverb -ghoṣavasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria