सुबन्तावली ?घोषवसु

Roma

पुमान्एकद्विबहु
प्रथमाघोषवसुः घोषवसू घोषवसवः
सम्बोधनम्घोषवसो घोषवसू घोषवसवः
द्वितीयाघोषवसुम् घोषवसू घोषवसून्
तृतीयाघोषवसुना घोषवसुभ्याम् घोषवसुभिः
चतुर्थीघोषवसवे घोषवसुभ्याम् घोषवसुभ्यः
पञ्चमीघोषवसोः घोषवसुभ्याम् घोषवसुभ्यः
षष्ठीघोषवसोः घोषवस्वोः घोषवसूनाम्
सप्तमीघोषवसौ घोषवस्वोः घोषवसुषु

समास घोषवसु

अव्यय ॰घोषवसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria