Declension table of ?ghauṣasthalaka

Deva

NeuterSingularDualPlural
Nominativeghauṣasthalakam ghauṣasthalake ghauṣasthalakāni
Vocativeghauṣasthalaka ghauṣasthalake ghauṣasthalakāni
Accusativeghauṣasthalakam ghauṣasthalake ghauṣasthalakāni
Instrumentalghauṣasthalakena ghauṣasthalakābhyām ghauṣasthalakaiḥ
Dativeghauṣasthalakāya ghauṣasthalakābhyām ghauṣasthalakebhyaḥ
Ablativeghauṣasthalakāt ghauṣasthalakābhyām ghauṣasthalakebhyaḥ
Genitiveghauṣasthalakasya ghauṣasthalakayoḥ ghauṣasthalakānām
Locativeghauṣasthalake ghauṣasthalakayoḥ ghauṣasthalakeṣu

Compound ghauṣasthalaka -

Adverb -ghauṣasthalakam -ghauṣasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria