सुबन्तावली ?घौषस्थलक

Roma

नपुंसकम्एकद्विबहु
प्रथमाघौषस्थलकम् घौषस्थलके घौषस्थलकानि
सम्बोधनम्घौषस्थलक घौषस्थलके घौषस्थलकानि
द्वितीयाघौषस्थलकम् घौषस्थलके घौषस्थलकानि
तृतीयाघौषस्थलकेन घौषस्थलकाभ्याम् घौषस्थलकैः
चतुर्थीघौषस्थलकाय घौषस्थलकाभ्याम् घौषस्थलकेभ्यः
पञ्चमीघौषस्थलकात् घौषस्थलकाभ्याम् घौषस्थलकेभ्यः
षष्ठीघौषस्थलकस्य घौषस्थलकयोः घौषस्थलकानाम्
सप्तमीघौषस्थलके घौषस्थलकयोः घौषस्थलकेषु

समास घौषस्थलक

अव्यय ॰घौषस्थलकम् ॰घौषस्थलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria