Declension table of ?ghanaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativeghanaśṛṅgī ghanaśṛṅgyau ghanaśṛṅgyaḥ
Vocativeghanaśṛṅgi ghanaśṛṅgyau ghanaśṛṅgyaḥ
Accusativeghanaśṛṅgīm ghanaśṛṅgyau ghanaśṛṅgīḥ
Instrumentalghanaśṛṅgyā ghanaśṛṅgībhyām ghanaśṛṅgībhiḥ
Dativeghanaśṛṅgyai ghanaśṛṅgībhyām ghanaśṛṅgībhyaḥ
Ablativeghanaśṛṅgyāḥ ghanaśṛṅgībhyām ghanaśṛṅgībhyaḥ
Genitiveghanaśṛṅgyāḥ ghanaśṛṅgyoḥ ghanaśṛṅgīṇām
Locativeghanaśṛṅgyām ghanaśṛṅgyoḥ ghanaśṛṅgīṣu

Compound ghanaśṛṅgi - ghanaśṛṅgī -

Adverb -ghanaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria