सुबन्तावली ?घनशृङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाघनशृङ्गी घनशृङ्ग्यौ घनशृङ्ग्यः
सम्बोधनम्घनशृङ्गि घनशृङ्ग्यौ घनशृङ्ग्यः
द्वितीयाघनशृङ्गीम् घनशृङ्ग्यौ घनशृङ्गीः
तृतीयाघनशृङ्ग्या घनशृङ्गीभ्याम् घनशृङ्गीभिः
चतुर्थीघनशृङ्ग्यै घनशृङ्गीभ्याम् घनशृङ्गीभ्यः
पञ्चमीघनशृङ्ग्याः घनशृङ्गीभ्याम् घनशृङ्गीभ्यः
षष्ठीघनशृङ्ग्याः घनशृङ्ग्योः घनशृङ्गीणाम्
सप्तमीघनशृङ्ग्याम् घनशृङ्ग्योः घनशृङ्गीषु

समास घनशृङ्गि घनशृङ्गी

अव्यय ॰घनशृङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria