Declension table of ?ghanadundbhisvana

Deva

MasculineSingularDualPlural
Nominativeghanadundbhisvanaḥ ghanadundbhisvanau ghanadundbhisvanāḥ
Vocativeghanadundbhisvana ghanadundbhisvanau ghanadundbhisvanāḥ
Accusativeghanadundbhisvanam ghanadundbhisvanau ghanadundbhisvanān
Instrumentalghanadundbhisvanena ghanadundbhisvanābhyām ghanadundbhisvanaiḥ ghanadundbhisvanebhiḥ
Dativeghanadundbhisvanāya ghanadundbhisvanābhyām ghanadundbhisvanebhyaḥ
Ablativeghanadundbhisvanāt ghanadundbhisvanābhyām ghanadundbhisvanebhyaḥ
Genitiveghanadundbhisvanasya ghanadundbhisvanayoḥ ghanadundbhisvanānām
Locativeghanadundbhisvane ghanadundbhisvanayoḥ ghanadundbhisvaneṣu

Compound ghanadundbhisvana -

Adverb -ghanadundbhisvanam -ghanadundbhisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria