सुबन्तावली ?घनदुन्द्भिस्वन

Roma

पुमान्एकद्विबहु
प्रथमाघनदुन्द्भिस्वनः घनदुन्द्भिस्वनौ घनदुन्द्भिस्वनाः
सम्बोधनम्घनदुन्द्भिस्वन घनदुन्द्भिस्वनौ घनदुन्द्भिस्वनाः
द्वितीयाघनदुन्द्भिस्वनम् घनदुन्द्भिस्वनौ घनदुन्द्भिस्वनान्
तृतीयाघनदुन्द्भिस्वनेन घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनैः घनदुन्द्भिस्वनेभिः
चतुर्थीघनदुन्द्भिस्वनाय घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनेभ्यः
पञ्चमीघनदुन्द्भिस्वनात् घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनेभ्यः
षष्ठीघनदुन्द्भिस्वनस्य घनदुन्द्भिस्वनयोः घनदुन्द्भिस्वनानाम्
सप्तमीघनदुन्द्भिस्वने घनदुन्द्भिस्वनयोः घनदुन्द्भिस्वनेषु

समास घनदुन्द्भिस्वन

अव्यय ॰घनदुन्द्भिस्वनम् ॰घनदुन्द्भिस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria