Declension table of ?ghanadhātu

Deva

MasculineSingularDualPlural
Nominativeghanadhātuḥ ghanadhātū ghanadhātavaḥ
Vocativeghanadhāto ghanadhātū ghanadhātavaḥ
Accusativeghanadhātum ghanadhātū ghanadhātūn
Instrumentalghanadhātunā ghanadhātubhyām ghanadhātubhiḥ
Dativeghanadhātave ghanadhātubhyām ghanadhātubhyaḥ
Ablativeghanadhātoḥ ghanadhātubhyām ghanadhātubhyaḥ
Genitiveghanadhātoḥ ghanadhātvoḥ ghanadhātūnām
Locativeghanadhātau ghanadhātvoḥ ghanadhātuṣu

Compound ghanadhātu -

Adverb -ghanadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria