सुबन्तावली ?घनधातु

Roma

पुमान्एकद्विबहु
प्रथमाघनधातुः घनधातू घनधातवः
सम्बोधनम्घनधातो घनधातू घनधातवः
द्वितीयाघनधातुम् घनधातू घनधातून्
तृतीयाघनधातुना घनधातुभ्याम् घनधातुभिः
चतुर्थीघनधातवे घनधातुभ्याम् घनधातुभ्यः
पञ्चमीघनधातोः घनधातुभ्याम् घनधातुभ्यः
षष्ठीघनधातोः घनधात्वोः घनधातूनाम्
सप्तमीघनधातौ घनधात्वोः घनधातुषु

समास घनधातु

अव्यय ॰घनधातु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria