Declension table of ?ghātivihaga

Deva

MasculineSingularDualPlural
Nominativeghātivihagaḥ ghātivihagau ghātivihagāḥ
Vocativeghātivihaga ghātivihagau ghātivihagāḥ
Accusativeghātivihagam ghātivihagau ghātivihagān
Instrumentalghātivihagena ghātivihagābhyām ghātivihagaiḥ ghātivihagebhiḥ
Dativeghātivihagāya ghātivihagābhyām ghātivihagebhyaḥ
Ablativeghātivihagāt ghātivihagābhyām ghātivihagebhyaḥ
Genitiveghātivihagasya ghātivihagayoḥ ghātivihagānām
Locativeghātivihage ghātivihagayoḥ ghātivihageṣu

Compound ghātivihaga -

Adverb -ghātivihagam -ghātivihagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria