सुबन्तावली ?घातिविहग

Roma

पुमान्एकद्विबहु
प्रथमाघातिविहगः घातिविहगौ घातिविहगाः
सम्बोधनम्घातिविहग घातिविहगौ घातिविहगाः
द्वितीयाघातिविहगम् घातिविहगौ घातिविहगान्
तृतीयाघातिविहगेन घातिविहगाभ्याम् घातिविहगैः घातिविहगेभिः
चतुर्थीघातिविहगाय घातिविहगाभ्याम् घातिविहगेभ्यः
पञ्चमीघातिविहगात् घातिविहगाभ्याम् घातिविहगेभ्यः
षष्ठीघातिविहगस्य घातिविहगयोः घातिविहगानाम्
सप्तमीघातिविहगे घातिविहगयोः घातिविहगेषु

समास घातिविहग

अव्यय ॰घातिविहगम् ॰घातिविहगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria