Declension table of ?ghātanasthāna

Deva

NeuterSingularDualPlural
Nominativeghātanasthānam ghātanasthāne ghātanasthānāni
Vocativeghātanasthāna ghātanasthāne ghātanasthānāni
Accusativeghātanasthānam ghātanasthāne ghātanasthānāni
Instrumentalghātanasthānena ghātanasthānābhyām ghātanasthānaiḥ
Dativeghātanasthānāya ghātanasthānābhyām ghātanasthānebhyaḥ
Ablativeghātanasthānāt ghātanasthānābhyām ghātanasthānebhyaḥ
Genitiveghātanasthānasya ghātanasthānayoḥ ghātanasthānānām
Locativeghātanasthāne ghātanasthānayoḥ ghātanasthāneṣu

Compound ghātanasthāna -

Adverb -ghātanasthānam -ghātanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria