सुबन्तावली ?घातनस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाघातनस्थानम् घातनस्थाने घातनस्थानानि
सम्बोधनम्घातनस्थान घातनस्थाने घातनस्थानानि
द्वितीयाघातनस्थानम् घातनस्थाने घातनस्थानानि
तृतीयाघातनस्थानेन घातनस्थानाभ्याम् घातनस्थानैः
चतुर्थीघातनस्थानाय घातनस्थानाभ्याम् घातनस्थानेभ्यः
पञ्चमीघातनस्थानात् घातनस्थानाभ्याम् घातनस्थानेभ्यः
षष्ठीघातनस्थानस्य घातनस्थानयोः घातनस्थानानाम्
सप्तमीघातनस्थाने घातनस्थानयोः घातनस्थानेषु

समास घातनस्थान

अव्यय ॰घातनस्थानम् ॰घातनस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria