Declension table of ?ghaṭṭakuṭīprabhātāyita

Deva

NeuterSingularDualPlural
Nominativeghaṭṭakuṭīprabhātāyitam ghaṭṭakuṭīprabhātāyite ghaṭṭakuṭīprabhātāyitāni
Vocativeghaṭṭakuṭīprabhātāyita ghaṭṭakuṭīprabhātāyite ghaṭṭakuṭīprabhātāyitāni
Accusativeghaṭṭakuṭīprabhātāyitam ghaṭṭakuṭīprabhātāyite ghaṭṭakuṭīprabhātāyitāni
Instrumentalghaṭṭakuṭīprabhātāyitena ghaṭṭakuṭīprabhātāyitābhyām ghaṭṭakuṭīprabhātāyitaiḥ
Dativeghaṭṭakuṭīprabhātāyitāya ghaṭṭakuṭīprabhātāyitābhyām ghaṭṭakuṭīprabhātāyitebhyaḥ
Ablativeghaṭṭakuṭīprabhātāyitāt ghaṭṭakuṭīprabhātāyitābhyām ghaṭṭakuṭīprabhātāyitebhyaḥ
Genitiveghaṭṭakuṭīprabhātāyitasya ghaṭṭakuṭīprabhātāyitayoḥ ghaṭṭakuṭīprabhātāyitānām
Locativeghaṭṭakuṭīprabhātāyite ghaṭṭakuṭīprabhātāyitayoḥ ghaṭṭakuṭīprabhātāyiteṣu

Compound ghaṭṭakuṭīprabhātāyita -

Adverb -ghaṭṭakuṭīprabhātāyitam -ghaṭṭakuṭīprabhātāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria