सुबन्तावली ?घट्टकुटीप्रभातायित

Roma

नपुंसकम्एकद्विबहु
प्रथमाघट्टकुटीप्रभातायितम् घट्टकुटीप्रभातायिते घट्टकुटीप्रभातायितानि
सम्बोधनम्घट्टकुटीप्रभातायित घट्टकुटीप्रभातायिते घट्टकुटीप्रभातायितानि
द्वितीयाघट्टकुटीप्रभातायितम् घट्टकुटीप्रभातायिते घट्टकुटीप्रभातायितानि
तृतीयाघट्टकुटीप्रभातायितेन घट्टकुटीप्रभातायिताभ्याम् घट्टकुटीप्रभातायितैः
चतुर्थीघट्टकुटीप्रभातायिताय घट्टकुटीप्रभातायिताभ्याम् घट्टकुटीप्रभातायितेभ्यः
पञ्चमीघट्टकुटीप्रभातायितात् घट्टकुटीप्रभातायिताभ्याम् घट्टकुटीप्रभातायितेभ्यः
षष्ठीघट्टकुटीप्रभातायितस्य घट्टकुटीप्रभातायितयोः घट्टकुटीप्रभातायितानाम्
सप्तमीघट्टकुटीप्रभातायिते घट्टकुटीप्रभातायितयोः घट्टकुटीप्रभातायितेषु

समास घट्टकुटीप्रभातायित

अव्यय ॰घट्टकुटीप्रभातायितम् ॰घट्टकुटीप्रभातायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria