Declension table of ?ghṛtaparṇaka

Deva

MasculineSingularDualPlural
Nominativeghṛtaparṇakaḥ ghṛtaparṇakau ghṛtaparṇakāḥ
Vocativeghṛtaparṇaka ghṛtaparṇakau ghṛtaparṇakāḥ
Accusativeghṛtaparṇakam ghṛtaparṇakau ghṛtaparṇakān
Instrumentalghṛtaparṇakena ghṛtaparṇakābhyām ghṛtaparṇakaiḥ ghṛtaparṇakebhiḥ
Dativeghṛtaparṇakāya ghṛtaparṇakābhyām ghṛtaparṇakebhyaḥ
Ablativeghṛtaparṇakāt ghṛtaparṇakābhyām ghṛtaparṇakebhyaḥ
Genitiveghṛtaparṇakasya ghṛtaparṇakayoḥ ghṛtaparṇakānām
Locativeghṛtaparṇake ghṛtaparṇakayoḥ ghṛtaparṇakeṣu

Compound ghṛtaparṇaka -

Adverb -ghṛtaparṇakam -ghṛtaparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria