सुबन्तावली ?घृतपर्णक

Roma

पुमान्एकद्विबहु
प्रथमाघृतपर्णकः घृतपर्णकौ घृतपर्णकाः
सम्बोधनम्घृतपर्णक घृतपर्णकौ घृतपर्णकाः
द्वितीयाघृतपर्णकम् घृतपर्णकौ घृतपर्णकान्
तृतीयाघृतपर्णकेन घृतपर्णकाभ्याम् घृतपर्णकैः घृतपर्णकेभिः
चतुर्थीघृतपर्णकाय घृतपर्णकाभ्याम् घृतपर्णकेभ्यः
पञ्चमीघृतपर्णकात् घृतपर्णकाभ्याम् घृतपर्णकेभ्यः
षष्ठीघृतपर्णकस्य घृतपर्णकयोः घृतपर्णकानाम्
सप्तमीघृतपर्णके घृतपर्णकयोः घृतपर्णकेषु

समास घृतपर्णक

अव्यय ॰घृतपर्णकम् ॰घृतपर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria