Declension table of ?gañjavara

Deva

MasculineSingularDualPlural
Nominativegañjavaraḥ gañjavarau gañjavarāḥ
Vocativegañjavara gañjavarau gañjavarāḥ
Accusativegañjavaram gañjavarau gañjavarān
Instrumentalgañjavareṇa gañjavarābhyām gañjavaraiḥ
Dativegañjavarāya gañjavarābhyām gañjavarebhyaḥ
Ablativegañjavarāt gañjavarābhyām gañjavarebhyaḥ
Genitivegañjavarasya gañjavarayoḥ gañjavarāṇām
Locativegañjavare gañjavarayoḥ gañjavareṣu

Compound gañjavara -

Adverb -gañjavaram -gañjavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria