सुबन्तावली ?गञ्जवर

Roma

पुमान्एकद्विबहु
प्रथमागञ्जवरः गञ्जवरौ गञ्जवराः
सम्बोधनम्गञ्जवर गञ्जवरौ गञ्जवराः
द्वितीयागञ्जवरम् गञ्जवरौ गञ्जवरान्
तृतीयागञ्जवरेण गञ्जवराभ्याम् गञ्जवरैः गञ्जवरेभिः
चतुर्थीगञ्जवराय गञ्जवराभ्याम् गञ्जवरेभ्यः
पञ्चमीगञ्जवरात् गञ्जवराभ्याम् गञ्जवरेभ्यः
षष्ठीगञ्जवरस्य गञ्जवरयोः गञ्जवराणाम्
सप्तमीगञ्जवरे गञ्जवरयोः गञ्जवरेषु

समास गञ्जवर

अव्यय ॰गञ्जवरम् ॰गञ्जवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria