Declension table of ?gatavyatha

Deva

MasculineSingularDualPlural
Nominativegatavyathaḥ gatavyathau gatavyathāḥ
Vocativegatavyatha gatavyathau gatavyathāḥ
Accusativegatavyatham gatavyathau gatavyathān
Instrumentalgatavyathena gatavyathābhyām gatavyathaiḥ gatavyathebhiḥ
Dativegatavyathāya gatavyathābhyām gatavyathebhyaḥ
Ablativegatavyathāt gatavyathābhyām gatavyathebhyaḥ
Genitivegatavyathasya gatavyathayoḥ gatavyathānām
Locativegatavyathe gatavyathayoḥ gatavyatheṣu

Compound gatavyatha -

Adverb -gatavyatham -gatavyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria