सुबन्तावली ?गतव्यथ

Roma

पुमान्एकद्विबहु
प्रथमागतव्यथः गतव्यथौ गतव्यथाः
सम्बोधनम्गतव्यथ गतव्यथौ गतव्यथाः
द्वितीयागतव्यथम् गतव्यथौ गतव्यथान्
तृतीयागतव्यथेन गतव्यथाभ्याम् गतव्यथैः गतव्यथेभिः
चतुर्थीगतव्यथाय गतव्यथाभ्याम् गतव्यथेभ्यः
पञ्चमीगतव्यथात् गतव्यथाभ्याम् गतव्यथेभ्यः
षष्ठीगतव्यथस्य गतव्यथयोः गतव्यथानाम्
सप्तमीगतव्यथे गतव्यथयोः गतव्यथेषु

समास गतव्यथ

अव्यय ॰गतव्यथम् ॰गतव्यथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria