Declension table of ?gatasāra

Deva

MasculineSingularDualPlural
Nominativegatasāraḥ gatasārau gatasārāḥ
Vocativegatasāra gatasārau gatasārāḥ
Accusativegatasāram gatasārau gatasārān
Instrumentalgatasāreṇa gatasārābhyām gatasāraiḥ gatasārebhiḥ
Dativegatasārāya gatasārābhyām gatasārebhyaḥ
Ablativegatasārāt gatasārābhyām gatasārebhyaḥ
Genitivegatasārasya gatasārayoḥ gatasārāṇām
Locativegatasāre gatasārayoḥ gatasāreṣu

Compound gatasāra -

Adverb -gatasāram -gatasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria