सुबन्तावली ?गतसार

Roma

पुमान्एकद्विबहु
प्रथमागतसारः गतसारौ गतसाराः
सम्बोधनम्गतसार गतसारौ गतसाराः
द्वितीयागतसारम् गतसारौ गतसारान्
तृतीयागतसारेण गतसाराभ्याम् गतसारैः गतसारेभिः
चतुर्थीगतसाराय गतसाराभ्याम् गतसारेभ्यः
पञ्चमीगतसारात् गतसाराभ्याम् गतसारेभ्यः
षष्ठीगतसारस्य गतसारयोः गतसाराणाम्
सप्तमीगतसारे गतसारयोः गतसारेषु

समास गतसार

अव्यय ॰गतसारम् ॰गतसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria