Declension table of ?gatasādhvasa

Deva

NeuterSingularDualPlural
Nominativegatasādhvasam gatasādhvase gatasādhvasāni
Vocativegatasādhvasa gatasādhvase gatasādhvasāni
Accusativegatasādhvasam gatasādhvase gatasādhvasāni
Instrumentalgatasādhvasena gatasādhvasābhyām gatasādhvasaiḥ
Dativegatasādhvasāya gatasādhvasābhyām gatasādhvasebhyaḥ
Ablativegatasādhvasāt gatasādhvasābhyām gatasādhvasebhyaḥ
Genitivegatasādhvasasya gatasādhvasayoḥ gatasādhvasānām
Locativegatasādhvase gatasādhvasayoḥ gatasādhvaseṣu

Compound gatasādhvasa -

Adverb -gatasādhvasam -gatasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria