सुबन्तावली ?गतसाध्वस

Roma

नपुंसकम्एकद्विबहु
प्रथमागतसाध्वसम् गतसाध्वसे गतसाध्वसानि
सम्बोधनम्गतसाध्वस गतसाध्वसे गतसाध्वसानि
द्वितीयागतसाध्वसम् गतसाध्वसे गतसाध्वसानि
तृतीयागतसाध्वसेन गतसाध्वसाभ्याम् गतसाध्वसैः
चतुर्थीगतसाध्वसाय गतसाध्वसाभ्याम् गतसाध्वसेभ्यः
पञ्चमीगतसाध्वसात् गतसाध्वसाभ्याम् गतसाध्वसेभ्यः
षष्ठीगतसाध्वसस्य गतसाध्वसयोः गतसाध्वसानाम्
सप्तमीगतसाध्वसे गतसाध्वसयोः गतसाध्वसेषु

समास गतसाध्वस

अव्यय ॰गतसाध्वसम् ॰गतसाध्वसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria